दुर्गा स्तुतिः अर्जुन कृत दुर्गा स्तवन:दुर्गा स्तुतिः
अर्जुन कृत दुर्गा स्तवन:
दुर्गा स्तुतिः अर्जुन कृत दुर्गा स्तवन:
यह स्त्रोत महाभारत के भीष्म पर्व से लिया गया है
नमस्ते सिद्धसेनानि श्रार्ये मन्दरवासिनि
कुमारि कालि कापालि कपिले कृष्णपिङ्गले
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते
चण्डिचण्डे नमस्तुभ्यं तारिणि वरवर्णिनि
कात्यायनि महाभागे करालि विजये जये
शिखिपिच्छध्वजधरे नानाभरणभूषिते
अट्टशूलप्रहरणे खड्गखेटकधारिणि
गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि
अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये
उमे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि
हिरण्याचि विरूपाति सुधूम्राक्षि नमोऽस्तु ते
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि
जम्बूकटकचैत्येषु नित्यं सन्निहितालये
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम्
स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि
स्वाहाकारः स्वधा चैव, कला काष्ठा सरस्वती
सावित्री वेद-माता च, तथा वेदान्त उच्यते
स्तुतासि त्वं महा-देवि विशुद्धेनान्तरात्मा
जयो भवतु मे नित्यं, त्वत्-प्रसादाद् रणाजिरे
कान्तार-भय-दुर्गेषु, भक्तानां चालयेषु च
नित्यं वससि पाताले, युद्धे जयसि दानवान्
त्वं जम्भिनी मोहिनी च, माया ह्रीः श्रीस्तथैव च
सन्ध्या प्रभावती चैव, सावित्री जननी तथा
तुष्टिः पुष्टिर्धृतिदीप्तिश्चन्द्रादित्य-विवर्धनी
भूतिर्भूति-मतां संख्ये, वीक्ष्यसे सिद्ध-चारणैः
WWW.UPBOARDINFO.IN
UP BOARD TOPPERS LIST PDF DOWNLOAD
UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित
यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें
Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1