यण संधि परिभाषा उदाहरण

यण संधि परिभाषा उदाहरण

यण् सन्धि (इकोयणचि) यदि इ, उ, ऋ, ल ह्रस्व या दीर्घ के बाद असमान स्वर आते हैं तो उनके स्थान पर क्रमशः य, व, र, ल हो जाता है। यदि मूल स्वरों के बाद कोई भी असमान स्वर आ जाय तो आगेवाले स्वर की मात्रा लग जाती है। उदाहरण :


इत्यादि = इति + आदि (इ + आ = य् + आ = या) = इत्यादि
स्वागतम् = सु + आगतम् = स् + उ + आगतम् = स्व + आ
पित्रादेशः = पितृ + आदेशः (ऋ + आ = र् + आ = रा) = पित्रादेशः
लाकृतिः = लृ + आकृतिः = (ल + आ = ला) = लाकृतिः
इत्यत्र = इति + अत्र = (इ + अ = य) = इत्यत्र
मन्वन्तर = मनु + अन्तर = (उ+ अ = व) = मन्वन्तर
मातृ + आज्ञा = (ऋ+ आ = र् + आ = रा) = मात्राज्ञा
मधु + अरिः = (उ+ अ = व) =मध्वरिः


दधि + आनय = (इ + आ = या ) = दध्यानय
इति + उक्त्वा (इ + उ = यु) = इत्युक्त्वा
पितृ + आकृतिः = (ऋ+ आ = + आ = रा) पित्राकृतिः
प्रति + उत्तरम् = (इ + उ = यु) = प्रत्युत्तरम्
अति + अत्याचार (इ + आ = या ) = अत्याचार
अति + अन्त (इ > य् + अ = य) = अत्यन्त
प्रति + एकः (इ > य् + ए = य) = प्रत्येकः
इति + अत्र = (इ > य् + अ = य) = इत्यत्र
अति + अधिकम् (> य् + अ = य) = अत्यधिकम्
यदि + अपि = (इ > य् + अ = य) = यद्यपि
इति + आदि (इ > य् + आ = या) = इत्यादि
देवी + आज्ञा (य् + आ = या) = देव्याग्या


उपरि + उक्तम् (इ > य् + उ = यु) = उपर्युक्तम्
नारी + उपदेशः (इ > य् + उ = यु) = नार्युपदेशः
मनु + अन्तरः = (उ > व् + अ = व) = मन्वन्तरः
गुरु + आदेशः (उ > व् + आ = वा) गुर्वादेशः
वधू + आगमनम् (ऊ > व् + आ = वा) =वध्वागमनम्
अनु + एषणम् (उ > व् + ए = वे) =अन्वेषणम्
लघु + आकृतिः (उ > व् + आ = वा) लघ्वाकृतिः
पितृ + आज्ञा (ऋ > र् + आ = रा) = पित्राज्ञा
भातृ + अंश (ऋ > र् + अ = रं) भात्रंश
गुरु + आज्ञा (उ > व् + आ = वा) =गुर्वाज्ञा
अभि + उत्तरम् =(इ > उ = यु) =अभ्युत्तरम्
धातृ + आज्ञां (ऋ > र् + आ = रा) = धात्राज्ञा
मातृ + आकृति (ऋ + आ = र् + आ = रा) =मात्राकृति
लृ + आदेशः (लु > ल् + आ = ला) = लादेशः
लघु + आदाय (उ > व् + आ = वा) =लघ्वादाय
इति + अलम् (इ > य् + अ = य) = इत्यलम्


प्रत्युपकार = प्रति + उपकार
भातृ + आदेशः = भात्रादेशः
अभि + उदयः = अभ्युदयः
सुधी + उपास्यः = सुध्युपास्यः
प्रति + आगमनम् = प्रत्यागमनम्
अति + उक्ति = अत्युक्ति
कवि + आदि = काव्यादि

|| अभ्यास प्रश्न||

(1) किन्हीं दो शब्दों की सन्धि कीजिए
तथा + एव, सु+उक्ति, मातृ + आज्ञा, तथा + इति।
उत्तर – तथा + एव = तथैव
सु + उक्ति = सूक्ति
मातृ + आज्ञा= मत्राज्ञा
तथा + इति= तथेति

(2) निम्न निम्नलिखित में से किन्हीं दो का सन्धि-विच्छेद कीजिए
विद्यालयः, स्वागतम्, गणेशः, देवैश्वर्यम्।
विद्यालयः = विद्या+ आलय:
स्वागतम् = सु+ आगतम्
देवैश्वर्यम् = देव+ एश्वर्यम्


(3) किन्हीं दो शब्दों का सन्धि-विच्छेद कीजिए
सूक्ति, स्वागतम्, तदैव, तथेति।।
सु + उक्ति = सूक्ति
स्वागतम् = सु+ आगतम्
तदैव = तदा+ एव
तथेति = तथा + इति
(4) किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए |

धनादेशः, स्वागतम्, समयौचित्यम्।
धनादेशः= धन + आदेश =दीर्घ संधि
स्वागतम्= सु + आगतम् =यण संधि
समयौचित्यम् = समय+ औचित्यम् =वृद्धि संधि
(5)किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए
देवेन्द्रः, अभ्युदयः, रत्नौघः।
देवेन्द्रः = देव + इंद्र: गुण संधि
अभ्युदयः = अभि+ उदय: = यण संधि
रत्नौघ: = रत्न+ ओघ: =वृद्धि संधि


(6) निम्नलिखित में से किसी एक का सन्धि-विच्छेद कीजिए और सन्धि का नाम लिखिए |
सूक्ति, स्वागतम्, देवर्षिः, तदैव।
सूक्ति= सु+ उक्ति |
स्वागतम् = सु + आगतम | = यण संधि
देवर्षिः = देव+ ऋषि | = गुण संधि
तदैव = तदा + एव`| = वृद्धि संधि


(7) निम्नलिखित में से किन्हीं दो शब्दों में सन्धि-विच्छेद कीजिए
दशाश्वमेध, उभावपि, बालिकैषा, समयोचितः।
दशाश्वमेध= दश + अश्वमेध
बालिकैषा= बालिका + एषा
समयोचितः = समय+ उचित
(8) किन्हीं दो शब्दों का सन्धि-विच्छेद कीजिए
ममाधीनः, तथैव, प्रत्युत्तरम्।
ममाधीन:= मम+ आधीन
तथैव = तथा + एव
प्रत्युत्तरम= प्रति + उत्तरम


(9)निम्नलिखित में से किसी एक का सन्धि-विच्छेद कीजिए
महौषधम्, धनागमः, प्रत्येकः।
महौषधम् = महा + औषधम्
धनागमः = धन + आगम:
प्रत्येकः = प्रति + एक:

WWW.UPBOARDINFO.IN

UP BOARD TOPPERS LIST PDF DOWNLOAD

UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित

यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें

Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE

Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Leave a Comment

Your email address will not be published. Required fields are marked *