dhenu ke shabd roop
dhenu ke shabd roop धेनु के शब्द रूप धेनु शब्द – उकारांत स्त्रीलिंग संज्ञा के सभी शब्दों के रूप इसी तरह चलते है | बिभक्ति एकवचन द्विवचन बहुवचन प्रथमा धेनु: धेनू धेनव: द्वितीया धेनुम् धेनू धेनू: तृतीया धेन्वा धेनुभ्याम् धेनुभि: चतुर्थी धेनवे धेनुभ्याम् धेनुभ्य: पंचमी धेनो: धेनुभ्याम् धेनुभ्य: षष्ठी धेनो: धेन्वो: धेनूनाम् सप्तमी धेनौ धेन्वो: …