Sanskrit Essay on Himalaya हिमालय पर संस्कृत में निबंध
Sanskrit Essay on Himalaya हिमालय पर संस्कृत में निबंध हिमालय: भारतभूखण्डोपरि प्रकृते: महती अनुकम्पा वर्तते । नाना पर्वतमाला: विभिन्नाः सरितः नैकानि वनानि, द्वे सागरे, मरुस्थली च अत्र राजन्ते। एकस्मिन्नेव समये नैके ऋतवः अपि द्रष्टुं शक्यन्ते । यद्येकत्र ग्रीष्मातपप्रचण्डता दृश्यते, तदा अन्यत्र हिमाच्छादितत्वात् शैत्यप्रकोपोऽप्यनुभूयते । अस्मिन् भारतवर्षे ये प्राकृतिक सीमान: सन्ति तेषु उत्तरस्यां दिशि हिमालयस्य प्रामुख्यं …
Sanskrit Essay on Himalaya हिमालय पर संस्कृत में निबंध Read More »