
All Sanskrit grammar part – 5 सम्पूर्ण संस्कृत व्याकरण अच् संधि (स्वर संधि) अयादि संधि सूत्र परिभाषा भेद उदाहरण
सूत्र – एचोऽयवायावः
– एच् प्रत्याहार के वर्णों को क्रमशः अय्, अव्, आय् आव् आदेश हो जाते हैं। एच् प्रत्याहार के अन्तर्गत ए, ओ, ऐ, औ ये चार वर्ण आते हैं। इस प्रकार सूत्र का अर्थ हुआ- ए, ओ, ऐ, औ के बाद कोई भिन्न स्वर आए तो ए को अय्, ओ को अव्, ऐ को आय् तथा औ को आव् आदेश’ हो जाते हैं।
ए को अय् + (बाद में कोई भिन्न स्वर होने पर ) –
जैसे— कवे + ए = कव् + ए→ अय् + ए = कवये
शे + अनम् श् + ए =अय् + अनम् = शयनम्
जे + अ = ज्+ए=अय् + अ = जयः
ने + अनम् = न् + ए = अय् + अनम् = नयनम्
संचे + अ = संच् + ए= अय् + अ = संचय:
ओ को अव् बाद में कोई भिन्न स्वर आने पर
भो + अति = भ् + ओ→अव् + अति = भवति
पो + अनः = प् + ओ→अव् + अनः = पवन:
गुरो + ए = गुर् + ओ→अव् + ए = गुरवे
श्रो + अणम् = श्रृ + ओ →अव् + अणम् = श्रवणम्
ऐ को आय् + कोई भिन्न स्वर आने पर
गै + अकः = ग्+ऐ→आय् + अकः = • गायक:
नै + अकः = न्+ ऐ→ =न्+ऐ→आय् + अकः = नायकः
गै + अति = ग् + ऐ→ आय् + अति = गायति
औ को आव् + कोई भिन्न स्वर आने पर
पौ + अकः = प् + औ→आव् + अंकः : = पावकः
द्वौ + एतौ द्व+औ→आव् + एतौ = द्वावेतौ
भौ + अकः = = औ +अ= आव् = भावकः
पावकः का स्पष्टीकरण– पौ+ अकः इस विग्रह में स्थित औ के पश्चात् अकः के प्रारम्भ में प्रयुक्त अ स्वर के कारण उपर्युक्त ‘एचोऽयवायाव:’ सूत्र से औ को आव् आदेश होकर प् + आव् + अकः बना। पुनः जोड़ने पर पावकः शब्द निष्पन्न हुआ।
- Up Board Solution For Class 9 Sanskrit Gady Bharti Chapter 6 भारतवर्षम्
- Up Board Solution For Class 9 Sanskrit Gady Bharti Chapter 5 आजाद: चंद्रशेखर:
- Up Board Solution For Class 9 Sanskrit Gady Bharti Chapter 4 बन्धुत्वस्य सन्देष्टा रविदासः
- Up board solution for class 9 sanskrit gady bharti chapter 3 आदिकविः वाल्मीकिः
- Up board solution for class 9 sanskrit gady bharti chapter 2 अस्माकं राष्ट्रियप्रतीकानि