Bhaswati class 12 solutions chapter 10 प्रतीक्षा full solution

1 (क) -का प्रतीक्षां करोति?
उत्तर – राधा प्रतीक्षां करोति ।
(ख) -प्रतोक्षा कौदुशी अस्ति?
उत्तर -प्रतीक्षा चाञ्चल्यपूरिता अस्ति
(ग) -कः दर्शनं न ददाति?
उत्तर -श्रीकृष्णः दर्शनं न ददाति ।
(घ) -‘ प्रतीक्षा” पाठः कस्मात् ग्रन्थात् अनूदितः?
उत्तर -‘प्रतीक्षा’ पाठः ‘श्रीराधा’ ग्रन्थात् अनूदितः ।
उत्तर -अहं दिन-दिनं रजनीं-रजनीं च प्रतीक्षे।
(ख) -राधा पूर्णतया आत्मनः किं करतुं वाञ्छति?
उत्तर -राधा पूर्णतया आत्मनः एकमेव रूपं कर्तुं वाञ्छति।
(ग) -एकदा कूत्र समुपस्थास्यसि?
उत्तर -एकदा निर्जनवेलायां मे परमायुषः मदन्तिके समुपस्थास्यसि।
घ) -एकमेव रूपं भूत्वा कर्थं चिहितम्?
उत्तर -एकमेव रूपं भूत्वा अन्यच्चन किंचन रूपं नामान्तर-चिह्नितम्।
(ङ) -छायेव सः कत्र दश्यते?
उत्तर -छायेव सः कस्यचिन्नाम्नो रूपे स्थाने तस्योपजायमानं दृश्यते।
(च) -यदा वा दश्यते तदा कथं भूत्वा तिष्ठति?
उत्तर -यदा वा दृश्यते तदा लोचनविषयातीतं भूत्वा तिष्ठति।
३- (क) -तथापि न भजति स्पष्टरूपताम्।
उत्तर -तथापि न भजति काम् ?
(ख) -अथवा दश्यते स्फुरज्जलवक्षसि।
उत्तर -अथवा दृश्यते कुत्र ?
(ग) -स्थाने तस्य उपजायमानं दश्यते।
उत्तर -स्थाने कस्य उपजायमानं दृश्यते ?
(घ) -निर्जनवेलायां मदन्तिके समुपस्थास्यसि।
उत्तर -कदा मदन्तिके समुपस्थास्यति ?
(ङ) -पुनः कालो वर्तते शेषः।
उत्तर -पुनः को वर्तते शेषः ?
4 –विशेषण-विशेष्यपदवानां समुचितं मेलनं कुरुत-
चाज्वलपुरितायाम्……….. कालः
उपकूलवर्तिनाम्…… रूपम्
नामान्तरचिहितम्….. दुश्याभिलापैः
शेषः…… प्रतीक्षायाम्
बहुविधैः …… पादपानाम्
उत्तर –
विशेषणपदम् …….. विषेष्यपदम्
चाञ्चल्यपूरितायाम् → प्रतीक्षायाम्
उपकूलवर्तिनाम् → पादपानाम्
नामान्तरचिह्नितम् → रूपम्
शेषः → काल:
बहुविधैः → दृश्याभिलाषैः
5 अधोलिखितेषु सन्धिच्छेदं कुरूत-
अर्धाधिकम्. छयेव, तस्योपजायमानम्, अन्यच्चन, कस्यचित्नाम्नः, तद्रुपतया, प्रतीक्चेऽहम्, तावन्मे।
उत्तर –
अर्धाधिकम् → अर्ध + अधिकम्
छायेव → छाया + इव
तस्योपजायमानम् → तस्य + उपजायमानम्
अन्यच्चन → अन्यत् + चन
कस्यचिन्नाम्नः → कस्यचित् + नाम्नः
तद्रूपतया → तत् + रूपतया
प्रतीक्षेऽहम् → प्रतीक्षे + अहम्
तावन्मे → तावत् + मे
6 अधोलिखितानां पदानां वाक्येषु प्रयोगं व्सुरुत-
भूत्वा. स्थाने, दृश्यते, विद्यते. प्रतीक्षा. दर्शनम्. अन्तके।
उत्तर –
भूत्वा → राधा निराशा भूत्वा इदं कथयति।
स्थाने → स्थाने महान् प्रजाधनापव्ययः न कर्त्तव्यः।
दृश्यते → श्रीकृष्णः कदाचित् दृश्यते कदाचिन्न।
विद्यते → अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।
प्रतीक्षा → राधायाः प्रतीक्षा अतिदीर्घा आसीत्।
दर्शनम् → न जाने तव दर्शनं कदा भविष्यति।
अन्तिके → कृष्णस्य अन्तिके एव राधा वसति।
7 अधोलिखितानां पदपरिच्चयो देयः।
ददासि. भूत्वा, दृष्टे, वक्षसि, आयुषः, आत्मनः, कर्तुम्. समाच्छन्म्।
उत्तर –
ददासि → दा धातुः, लट्लकारः, मध्यम पुरुषः, एकवचनम्।
भूत्वा → भू धातु + क्त्वा प्रत्ययः, अव्ययपदम्।
दष्टे → ‘दृष्ट’ शब्द: पुल्लिङ्गः, सप्तमी विभक्तिः एकवचनम्।
वक्षसि → ‘वक्षस्’ शब्द: नपुंसकलिंगः, सप्तमी विभक्तिः, एकवचनम्।
आयुषः → ‘आयुस्’ शब्द: नपुंसकलिंगः, पञ्चमी/षष्ठी विभक्तिः, एकवचनम्।
आत्मनः → ‘आत्मन्’ शब्दः, नपुंसकलिंगः, पञ्चमी/षष्ठी विभक्तिः, एकवचनम्।
कर्तुम् → कृ धातुः + तुमुन् प्रत्ययः, अव्ययपदम्।
समाच्छन्नम् → सम् + आ + छद् + क्त प्रत्ययः।
- Up Board Class 12 Samanya Hindi काव्यांजलि Chapter 3 पवन-दूतिका अयोध्यासिंह उपाध्याय ‘हरिऔध’
- Up Board Class 12 Samanya Hindi काव्यांजलि Chapter 2 जगन्नाथदास रत्नाकर उद्धव-प्रसंग, गंगावतरण
- Up Board Class 12 Samanya Hindi काव्यांजलि Chapter 1 भारतेन्दु हरिश्चन्द्र प्रेम-माधुरी, यमुना-छवि
- Up Board Class 12 Samanya Hindi काव्यांजलि Chapter 4 कैकेयी का अनुताप, गीत मैथिलीशरण गुप्त
- up board class 12 samanya hindi jayshankar prasad अध्याय 5 जयशंकर प्रसाद परिचय गीत श्रद्धा मनु हिंदी में
- up board class 12 samanya hindi chapter 6 badal rag sandhya sundaree पाठ 6 बादल-राग, सन्ध्या-सुन्दरी
WWW.UPBOARDINFO.IN
Up board result live update यूपी बोर्ड का रिजल्ट 18 जून को
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
Today Current affairs in hindi 29 may 2022 डेली करेंट अफेयर मई 2022
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1
Up Lekhpal Cut Off 2022: यूपी लेखपाल मुख्य परीक्षा के लिए कटऑफ जारी, 247667 अभ्यर्थी शॉर्टलिस्ट
- Ncert Solution for class 11 hindi chapter 2 meera ke padNcert Solution for class 11 hindi chapter 2 meera ke pad प्रश्न 1 – मीरा कृष्ण की उपासना किस रूप में करती है? वह रूप कैसा है? उत्तर:- मीरा श्रीकृष्ण को अपना सर्वस्व मानती हैं। वे स्वयं को उनकी दासी … Read more
- Ncert Class 11 Hindi chapter 1 kabir solution कबीरNcert Class 11 Hindi chapter 1 kabir solution एनसीईआरटी कक्षा 11 हिंदी की पाठ्यपुस्तक के प्रश्नों का हल कबीर की दृष्टि में ईश्वर एक है। इसके समर्थन में उन्होंने क्या तर्क दिए हैं? उत्तर:- कबीर की दृष्टि में ईश्वर एक … Read more
- important sentence for human life मानव जीवन के लिए कुछ महत्वपूर्ण बातेंimportant sentence for human life मानव जीवन के लिए कुछ महत्वपूर्ण बातें चैत्र माह में गुड़ मत खाना, दिन उगते ही चने चबाना । आए जब वैशाख महीना, तेल छोड़ बेल रस पीना ।। जेठ मास राई मत खाओ, बीस … Read more
- Talking on the phone फोन पर बात करना सीखेंTalking on the phone फोन पर बात करना सीखें Phone par English me kaise baat kare Hello who is this – हैलो, कौन बोल रहा है ? Hello I am Simar – हैलो मैं सिमर हूं How are you Simar … Read more
- UP Board Solutions for Class 12 Pedagogy Chapter 1 Ancient Indian Education (प्राचीनकालीन भारतीय शिक्षा)UP Board Solutions for Class 12 Pedagogy Chapter 1 Ancient Indian Education (प्राचीनकालीन भारतीय शिक्षा) विस्तृत उत्तरीय प्रश्न प्रश्न 1- प्राचीनकालीन भारतीय शिक्षा का सामान्य परिचय दीजिए ।। इस शिक्षा प्रणाली केउद्देश्यों तथा आदर्शों का भी उल्लेख कीजिए ।।प्राचीन काल … Read more