essay on paryavaran in sanskrit पर्यावरणम् पर संस्कृत निबंध

essay on paryavaran in sanskrit पर्यावरणम् पर संस्कृत निबंध

essay on paryavaran in sanskrit यहां पर हम ”कक्षा 10 संस्कृत विषय ” के लिए महत्वपूर्ण निबंध प्रदान कर रहे हैं । छात्र कक्षा 10 के संस्कृत के लिए निबंधों को आसानी से डाउनलोड और उपयोग कर सकते हैं। “एनसीईआरटी बुक्स क्लास 10 संस्कृत पीडीएफ” का डिजिटल संस्करण हमेशा उपयोग करना आसान होता है। यहां आप ”कक्षा 10 संस्कृत यूपी बोर्ड एनसीईआरटी सोल्यूशंस प्राप्त कर सकते हैं। “up board solution for sanskrit essay ” यूपी बोर्ड एनसीईआरटी solution “कक्षा 10 संस्कृत” UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में एनसीईआरटी सॉल्यूशंस पर काम करना छात्रों को उनके होमवर्क और असाइनमेंट को समय पर हल करने के लिए सबसे अधिक लाभ दायक होगा। UP Board Solutions for Class 10 Sanskrit निबन्ध Hindi Medium हिंदी में पीडीएफ के लिए छात्र एनसीईआरटी सॉल्यूशंस को ऑफलाइन मोड में भी एक्सेस करने के लिए डाउनलोड कर सकते हैं।

essay on paryavaran in sanskrit आपको अच्छा लगा हो तो अपने दोस्तों के साथ जरूर शेयर करे ।

पर्यावरणम् पर संस्कृत निबंध

पर्यावरणम् पर निबंध essay on paryavaran in sanskrit

पर्यावरणम् [2006, 08, 12, 13, 14]

[सम्बद्ध शीर्षकः-पर्यावरणस्य महत्त्वम्, पर्यावरणस्य संरक्षणस्य उपायाः (2010,11), पर्यावरण प्रदूषणम् ( 2010, 11, 12, 13, 14, 15), पर्यावरण-समस्या (2006), पर्यावरण शोधनोपायाः (2011), पर्यावरण सन्तुलनम् (2013, 14)]

1 – प्रकृत्याः तत्त्वजातं परितः आवृत्य संस्थितम् अस्मात् कारणात् तत्पर्यावरणं कथ्यते ।

2 – कस्यापि देशस्य प्राकृतिकं यद् वातावरणं, तदेव तद्देशस्य पर्यावरणमुच्यते ।

3 – मृत्स्ना-जल-वायु-वनस्पति-खग-मृगकीट-पतङ्ग-जीवाणवः एते पर्यावरणस्य घटकाः सन्ति

4 – स्वस्थं पर्यावरणमेव स्वस्थजीवनस्य आधारः अस्ति ।

5 – पर्यावरणे मानवसमाजे च सन्तुलनेन मानव-समाजस्य विकासः भवति ।

6 – असन्तुलितं विकृतं च पर्यावरणं मानवीय स्वास्थ्यं विनाशयति ।

7 – सम्प्रति वैज्ञानिके युगे नवीनानाम् उद्योगानां विकासात् असन्तुलितं विकृतं च अभवत् ।

8 – प्रदूषणं शोधयितुं शासनेन महान्तः प्रयासाः क्रियन्ते ।

9 – वृक्षारोपणैः संरक्षणैश्च पर्यावरणं शुद्धं भवति ।

10 – अस्माभिरपि पर्यावरणं शोधयितुं यथाशक्यं प्रयासः कर्तव्यः ।

11 – पर्यावरणे शुद्धे जाते वयं सुखेन जीवितुं शक्नुमः ।

दूरदर्शन पर निबंध

1 – आधुनिकेषु विज्ञानस्य आविष्कारेषु दूरदर्शनं नाम एतादृशं यन्त्रम् आविष्कृतं येन वयं दूरस्थम् अपि दृश्यं सम्मुखमिव पश्यामः ।

2 – एतस्य सहाय्येन वयं सुदूरस्थेषु देशेषु घटिताः घटना: प्रत्यक्षमिव पश्यामः नेतृणां भाषणानि शृणुमः ।

3 – अधुना इदं मनोरञ्जनस्य विज्ञापनस्य वा प्रमुखतमं साधनं जातम् ।

4 – वयं स्वगृहे उपविष्टा एव देशविदेशीयानां क्रीडनानां प्रतियोगिताः सुखेन पश्यामः, स्वगृहे एव पर्यस्योपरि समासीनाः चलचित्रदर्शनस्यानन्दमनुभवामः ।

5 – एवं दूरदर्शनं मनोरञ्जनं करोति ज्ञानं च वर्ध यति ।

6 – दूरदर्शनयन्त्रं श्वेतश्यामम् अनेकवर्णं च उपलभ्यते ।

7 – अनेकवणे दूरदर्शनयन्त्रे दृश्यानि स्वाभाविकरूपेण दृश्यन्ते ।

8- दूरदर्शने अनेके दोषाः अपि समुत्पन्नाः ।

9 – अस्य कार्यक्रमेषु अभद्राणि दृश्यानि अपि दृश्यते, येन बालकाः विकृतिं प्राप्नुवन्ति ।
10- अत: अश्लील दृश्यानाम प्रदर्शनं परिहरणीयम्

11 – दूरदर्शने ते एव कार्यक्रमाः प्रदर्शनीयाः ये सामाजिक दृष्ट्या सत्प्रेरणादायकाः स्युः ।

WWW.UPBOARDINFO.IN

UP BOARD TOPPERS LIST PDF DOWNLOAD

UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित

यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें

Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE

Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Leave a Comment

Your email address will not be published. Required fields are marked *