
Ncert class 8 sanskrit chapter 13 solutions
क्षितौ राजते भारतस्वर्णभूमिः solution
[ प्रस्तुत पाठ्यांश डॉ. कृष्णचन्द्र त्रिपाठी द्वारा रचित हैं, जिसमे भारत के गौरव का गुणगान है । इसमें देश की खाद्यान्न सम्पन्नता, कलानुराग, प्राविधिक प्रवीणता, वन एवं सामरिक शक्ति की महनीयता को दर्शाया गया है । प्राचीन परम्परा, संस्कृति, आधुनिक मिसाइल क्षमता एवं परमाणु शक्ति सम्पन्नता के गीत द्वारा कवि ने देश की सामर्थ्यशक्ति का वर्णन किया है । छात्र संस्कृत के इन श्लोकों का सस्वर गायन करें तथा देश के गौरव को महसूस करें, इसी उद्देश्य से इन्हें यहाँ संकलित किया गया है । ]
ncert class 8 sanskrit chapter 13 hindi translation
सुपूर्ण सदैवास्ति खाद्यान्नभाण्डं
नदीनां जलं यत्र पीयूषतुल्यम् ।
इयं स्वर्णवद् भांति शस्यैधरियं
क्षितौ राजते भारतस्वर्णभूमिः ||1||
अन्वय — [यत्र] खाद्यान्नभाण्डंसदैव सुपूर्णम् अस्ति यत्र नदीनां जलं पीयूषतुल्यम् [भवति] । इयं धरा शस्यैः स्वर्णवद् भाति, इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — जहाँ [इस भारतभूमि में] अन्न के भंडार हमेशा भरे रहते हैं, जहाँ नदियों का जल अमृत के समान होता है । यह धरती फसलों से सोने के समान सुशोभित होती है, [यह भारत देश ] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः
अणूनां महाशक्तिभिः पूरितेयम् ।
सदा राष्ट्ररक्षारतानां धरेयम्
क्षितौ राजते भारतस्वर्णभूमिः ||2||
अन्वय — — अयं त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः अणूनां महाशक्तिभिः पूरितेयम् अस्ति । सदा राष्ट्ररक्षारतानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [ भारतभूमि] त्रिशूल, अग्नि, नाग, पृथ्वी आदि खतरनाक अस्त्रौ और परमाणु महाशक्तियों से परिपूर्ण है । हमेशा राष्ट्र की रक्षा में लगे हुए वीरों की भूमि है, [ यह भारत देश ] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
class 8 sanskrit kshitau rajte pdf
इयं वीरभोग्या तथा कर्मसेव्या
जगद्वन्दनीया च भूः देवगेया ।
सदा पर्वणामुत्सवानां धरेयं
क्षितौ राजते भारतस्वर्णभूमिः ||3||
अन्वय — इयं वीरभोग्या तथा कर्मसेव्या जगद्वन्दनीया देवगेया च भूः [अस्ति सदा पर्वणामुत्सवानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [भारतभूमि] वीरों के द्वारा भोग्य, कर्म के द्वारा सेवनीय, संसार के द्वारा वन्दनीय और देवताओं के द्वारा गाने योग्य भूमि है । यह हमेशा पर्वों और उत्सवों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
इयं ज्ञानिनां चैव वैज्ञानिकानां
विपश्चिज्जनानामियं संस्कृतानाम् ।
बहूनां मतानां जनानां धरेय
क्षितौ राजते भारतस्वर्णभूमिः ||4||
अन्वय — इयं ज्ञानिनां वैज्ञानिकानां विपश्चिज्जनानामियं संस्कृतानां चैव [धरा अस्ति । बहूनां मतानां जनानां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [ भारतभूमि] ज्ञानियों की, वैज्ञानिकों की, विद्वान जनों की और सुसंस्कृत लोगों की भूमि है । यह अनेक मतों को मानने वालों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
इयं शिल्पिनां यन्त्रविद्याधराणां
भिषक्शास्त्रिणां भूः प्रबन्धे युतानाम् ।
नटानां नदीनां कवीनां धरेय
क्षितौ राजतै भारतस्वर्णभूमिः ||5||
Ncert class 8 sanskrit chapter 13 solutions
अन्वय — इयं शिल्पिनां यन्त्रविद्याधराणां भिषक्शास्त्रिणां प्रबन्धे युतानां [च] भूः [अस्ति । [इ] नटानां नदीनां कवीनां धरा [अस्ति], इयं क्षितौ भारतस्वर्णभूमिः राजते ।
हिन्दी अनुवाद — यह [भारतभूमि] शिल्पकारों, यन्त्र-विद्या जानने वालों, चिकित्सकों और अच्छे प्रबन्धकों की भूमि है । यह अभिनेताओं, अभिनेत्रियों और कवियों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
वने दिग्गजानां तथा केसरीणां
तटीनामियं वर्तते भूधराणाम् ।
शिखीनां शुकानां पिकानां धरेय
क्षितौ राजते भारतस्वर्णभूमिः ||6||
अन्वय — इयं वने दिग्गजानां केसरीणां तटीनां भूधराणां शिखीनां शुकानां तथा पिकानां धरा वर्तते इयं क्षितौ भारतस्वर्णभूमिः राजते
हिन्दी अनुवाद — यह [ भारतभूमि] वन में हाथियों, शेरों, नदियों, पर्वतों, मयूरों, तोतों, और कोयलों की भूमि है, [यह भारत देश] इस धरती पर स्वर्णभूमि के समान सुशोभित होता है ।
कठिन शब्दों के शब्दार्थ
पीयूषतुल्यम् = अमृत समान
भाति = सुशोभित होती है
शस्यैः = फसलों से
धरेयम् = धरा + इयं =यह पृथ्वी
क्षितौ = क्षिति [पृथ्वी] पर
त्रिशूलाग्निनागैः पृथिव्यस्त्रघोरैः =
त्रिशूल, अग्नि, नाग तथा पृथ्वी चार मिसाइलों [अस्त्रों] के नाम
मेदिनी = पृथ्वी
पर्वणामुत्सवानाम् = पर्व और उत्सवों की
विपश्चिज्जनानाम् == विद्वज्जनों की
-यन्त्रविद्याधराणाम् = यन्त्रविद्या को जानने वालों की
भिषक् = वैद्य, चिकित्सक
प्रबन्धे युतानाम्= प्रबन्धक समुदाय प्रबन्ध कार्यों में लगे हुए
केसरीणाम् [केश+रि+डी [औणादि]]= सिंहों की
तटीनाम् = नदियों की
भूधराणाम् = पर्वतों का
पिकानाम् = कोयलों का
शिखीनाम् = मोरों की
Class 8 Sanskrit Chapter 13 question answer
1–प्रश्नानाम् उत्तराणि एकपदेन लिखत
[क] इयं धरा कैः स्वर्णवद् भाति ?
उत्तरम — > शस्यैः
[ख] भारतस्वर्णभूमिः कुत्र राजते ?
उत्तरम — > क्षितौ
[ग] इयं केषां महाशक्तिभिः पूरिता?
उत्तरम — >अणूनाम्
[घ] इयं भूः कस्मिन् युतानाम् अस्ति ?
उत्तरम — > प्रबन्धे
[ङ] अत्र किं सदैव सुपूर्णमस्ति ?
उत्तरम — >खाद्यान्नमाण्डम्
2–समानार्थकपदानि पाठात् चित्वा लिखत
[क] पृथिव्याम् • क्षितौ .[क्षितौ/पर्वतेषु/ त्रिलोक्याम्]
[ख] सुशोभते भाति [लिखते/भाति/पिबति ]
[ग] बुद्धिमताम् विपश्चिज्जनानाम् [पर्वणाम् / उत्सवानाम्/विपश्चिज्जनानाम्]
[घ] मयूराणाम् .शिखीनाम् …… [शिखीनाम् / शुकानाम्/पिकानाम्]
[ङ] अनेकेषाम् बहूनाम् .[जनानाम्/वैज्ञानिकानाम्/बहूनाम्]
ncert class 8 sanskrit kshitau rajte pdf
3–श्लोकांशमेलनं कृत्वा लिखत
(क) त्रिशूलाग्निनागैः पृथिव्यास्त्रघोरैः (ख) सदा पर्वणामुत्सवानां धरेयम् (ग) वने दिग्गजानां तथा केसरीणाम् (घ) सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम् (ङ) इयं वीरभोग्या तथा कर्मसेव्या | नदीनां जलं यत्र पीयूषतुल्यम् जगद्वन्दनीया च भूः देवगेया क्षितौ राजते भारतस्वर्णभूमिः अणूनां महाशक्तिभिः पूरितेयम्, तटीनामियं वर्तते भूधराणाम् |
उत्तरम — >
नदीनां जलं यत्र पीयूषतुल्यम् जगद्वन्दनीया च भूः देवगेया क्षितौ राजते भारतस्वर्णभूमिः अणूनां महाशक्तिभिः पूरितेयम् | अणूनां महाशक्तिभिः पूरितेयम् क्षितौ राजते भारतस्वर्णभूमिः तटीनामियं वर्तते भूधराणाम् नदीनां जलं यत्र पीयूषतुल्यम् जगद्वन्दनीया च भूःदेवगेया |
प्रश्न 4 — चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
[क] अस्मिन् चित्रे एका…….नदी …..वहति ।
[ख] नदी ….पर्वतात्….निःसरति ।
[ग] नद्याः जलं ….शुद्धं……….. भवति ।
[घ] नदीजलेन शस्यसेचनं भवति ।
[ङ] भारत: स्वर्ण भूमिः अस्ति ।
प्रश्न 5 – चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत
अस्त्राणाम् भवति अस्त्राणि सैनिकाः प्रयोग:, उपग्रहाणां अस्त्राणि
[क] अस्मिन् चित्रे .. दृश्यन्ते ।
[ख] एतेषाम् अस्त्राणां प्रयोगः ……… युद्धे…… भवति ।
[ग] भारत: एतादृशानां ………..अस्त्राणां …प्रयोगेण विकसितदेशः मन्यते ।
[घ] अत्र परमाणुशक्तिप्रयोगः अपि …….. भवति……. ।
[ङ] आधुनिकै अस्त्रैः …….सैनिकाः……. अस्मान् शत्रुभ्यः रक्षन्ति ।
[च] …….उपग्रहाणां……… सहायतया बहूनि कार्याणि भवन्ति ।

[क] इदं चित्रं दीपावलीपर्वस्य अस्ति ।
[ख] अत्र जनाः दीपान् प्रज्ज्वलयन्ति ।
[ग] सर्वे जनाः प्रसन्नाः सन्ति ।
[घ] पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः ।
[ङ] जनाः नवीनानि वस्त्राणि अधारयन ।

[क] इदं रक्षाबन्धनपर्वस्य चित्रं अस्ति ।
[ख] भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति ।
[ग] भ्राता भगिनी च प्रसन्नाः स्तः ।
[घ] भ्राता भगिनीं उपहारं ददाति ।
[ङ] सः भगिन्याः रक्षार्थं प्रतिबद्धोऽस्ति ।
7 -अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत

[क] इदं वनस्य चित्रं अस्ति ।
[ख] वने अनेकाः वृक्षाः सन्ति ।
[ग] अत्र अनेकाः वन्यजीवाः सन्ति ।
[घ] एकः मृगः उपविशति ।
[ङ] मयूरः इतस्ततः भ्रमति ।
WWW.UPBOARDINFO.IN
UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित
यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें
Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1