Paropkar Essay In Sanskrit परोपकार निबंध संस्कृत में

Paropkar Essay In Sanskrit परोपकार का निबंध संस्कृत में

Paropkar Essay In Sanskrit परोपकार का निबंध संस्कृत में

परेषा उपकारः परोपकारः इति कथ्यते । संसारेऽस्मिन् स्व हानिलाभयोः चिन्तां परित्यज्य परेषां प्राणीनां हितकरणाय यानि कार्याणि क्रियन्ते तानि सर्वाणि परोपकाराणि कथ्यते । एतादृशाः च जनाः परोपकारिणः भवन्ति ।

संसारेऽस्मिन् द्विधा जनाः भवन्ति केचित् स्वार्थाय जीवन्ति केचिच्च परार्थाय । स्वार्थिनः यत् अपि कुर्वन्ति तत्र तेषां कोऽपि स्वार्थो भवत्येव । स्वार्थाभावे तेषां एकापि क्रिया न भवति । किन्तु ये जनाः परोपकारिणः भवन्ति तेषां सर्वे क्रियाकलापाः अन्येभ्यः प्राणिभ्यः एव भवन्ति । ते लेशमात्रमपि स्वार्थवशात् न चिन्तयन्ति, न किमपि कुर्वन्ति । न केवलं एतत् ते तु स्व प्राणान् अपि अन्येभ्यः जीवेभ्यः ददति । एतादृशाः जनाः वस्तुतः मानवतायाः आभूषणं भवन्ति ।

विषयेऽस्मिन् महाराज्ञः शिवेः नाम को न जानाति येन मात्र कपोतस्य जीवनार्थं स्व शरीरस्य मांसमपि विच्छिद्य तूलिकायां न्यक्षिपत् अन्ते च स्वमेव तस्यां तूलिकायां आरोहत्

एवमेव महर्षि दधिचिः मानवतायाः उपकारार्थ देवैः प्रार्थना कृते स्व अस्थिनि अपि अददात् । वस्तुतः तेषां जीवनं धन्यं ये अन्येभ्यः जनेभ्यः जीवन्ति । स्वार्थमयी वृत्तिस्तु पशूनाम् भवति । कथितञ्च

पशवो हि जीवन्ति केवलं स्वोदरम्भराः ।
तस्यैव जीवितं श्लाघ्यं यः परार्थ हि जीवति ॥

Satsangati Essay In Sanskrit सत्संगतिः निबंध संस्कृत में

परोपकारिणां आभूषणं परोपकारः एव भवति । ये जनाः परोपकारं कुर्वन्ति तेषां समाजे सम्मानं भवति, ते प्रतिष्ठां प्राप्नुवन्ति । महाकवि-भर्तृहरिणा अपि कथितम्

श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु करणेन ‘तु’
विभाति कायः करुणापराणां, परोपकारै नं तु चन्दनेन ||

तु वस्तुतः मनुष्यस्य शोभा परोपकारेण भवति न तु अलङ्कारैः प्रकृतेः प्रत्युपादानं

तत् वृक्षः स्यात् नदी वा भवतु, अम्बोदः भवेत् सूर्यः वा अस्तु, चन्द्रमाः अपि वा स्यात् । सर्वेषां जीवन परोपकाराय एव । कथ्यते अनेनैव

स्वयं न खादन्ति फलानि वृक्षाः पिबन्ति नाम्भः स्वयेव नद्यः ।
धाराधरो वर्षति नात्महेतोः, परोपकाराय सतां विभूतयः॥

शास्त्रेषु अपि परोपकारस्य अतीव प्रशंसा कृता वर्तते । अष्टादश पुराणानां रचयिता महर्षि वेदव्यासः कथयति

अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् । ।

ये जनाः परोपकारं कुर्वन्ति, ईश्वरोऽपि तेषां सहाय्यं करोति । परोपकारः • वस्तुतः सर्वेषां धर्माणां तत्त्वमेव अस्ति । ये जनाः परोपकारिणः भवन्ति ते यदि पूजामपि न कुर्युः नैव कापि हानिः कुतः भगवान् अपि परोपकारिणं प्रति उदारो भवति । परोपकारी परोपकारं कृत्वा असीमशान्तिं अनुभवति ।

सज्जनास्तु परोपकारं स्व कर्तव्यं मन्यन्ते । ते स्वयं कष्टान् अनुभूय अपि परेषां सेवार्थ उपकारार्थं वा सज्जीभवन्ति । वस्तुतः परोपकारिणां जीवन धन्यं, स्वार्थाय तु सर्वे जीवन्ति, परार्थाय जीवनं वै जीवनं भवति ।

अतः अस्माभिः सदैव अन्येषां उपकारः कर्तव्यः एतदर्थं सज्जीभवितव्यः वा कथितञ्च केनापि कविना

परोपकाराय वहन्ति नद्यः, परोपकाराय फलन्ति वृक्षाः ।
परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥

WWW.UPBOARDINFO.IN

UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित

यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें

Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE

Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण

संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1

Leave a Comment

Your email address will not be published. Required fields are marked *

%d bloggers like this: