
UP Board Solution for Class 8 Sanskrit Chapter 8 GRAMYJEEVANAM ग्रामीजीवनम्
ग्राम्य जीवनम् सुव्यवस्थितम भवति । ग्रामे प्रायेण सर्वे स्वस्थः भवन्ति । वनेषु नगरेषु च तथा जीवनम न भवति । वस्तुतः ग्रामः वननगरयोः मध्ये सन्ति ।ग्रामीणाः जनाः प्रायेण कृषी वलाः भवन्ति ते च प्रातः कालात सायं यावत् क्षेत्रेषु कर्म कुर्वन्ति . क्षेत्राणि सेक्तुं वारिणा पूर्णाः कुल्याः भवन्ति कृषकाः क्षेत्राणि फलेन कर्षन्ति कुल्या जलेन तानि सिंचति तत्र बीजानि वपन्ति च ग्रामान परितः शस्यश्यामला धरित्री राजते परिश्रम शीलः ग्रामीणः धान्यादिकम उत्पादयन्ति वैज्ञानिकोपकरणानाम साहाय्येन इदानीम् कृषि व्यव्सायः लाभप्रदः सञ्जातः ग्राम पथिकानां गोपालानां च संगीतेन हृदयं प्रसन्नम् भवति
वृक्षाः निःस्वार्थमेव फलम् छायां च प्रयच्छन्ति ग्रामे शुकः कपोत -मयूर कोकिलादयः पक्षिणः कूजन्ति . अश्व-गो-महिष-मेषादयः पशवः च चरन्ति . ग्रामेषु मनोरञ्जनं अल्पव्ययसाध्यम भवति धूल धूसरिताः बालकाः विविधाम क्रीड़ां कुर्वन्ति जीवन रक्षणार्थम् अत्यन्तमुपयोगिनः वायु जलाधिकः ग्रामेषु प्रचुरं यथा लभ्यन्ते तथा न नगरेषु ग्राम्य जीवनं सदाचार सम्पन्नम धार्मिकम् च भवति ग्राम वासिनां मनांसि निर्मलानि भवन्ति तत्रत्युं वातावरणं स्वच्छं भवति प्राचीन काले ग्रामेषु तथा विधं शिक्षालय . चिकित्सालयादी मां सौविध्यं नासीत् यथा अद्यास्ति, तथापि अधुना ग्रामेषु सकलानि साधनानि यदि उप्लब्धानि भवेयुः तर्हि ग्राम्यजीवनं इतोऽपि सुकरं सुखकरं च भविष्यति तदर्थं ग्राम-निवासिभिः सम्भूय प्रयत्नः विधेयः ।
WWW.UPBOARDINFO.IN
UP BOARD TOPPERS LIST PDF DOWNLOAD
UP BOARD FINAL EXAM PAPER 2023 ALL SUBJECT वर्ष 2023के सभी विषयों के पेपर हल सहित
यूपी बोर्ड 10वीं टाइम टेबल 2023 (UP Board 10th Time Table 2023) – यूपी हाई स्कूल 2023 डेट शीट देखें
Amazon से शॉपिंग करें और ढेर सारी बचत करें CLICK HERE
Hindi to sanskrit translation | हिन्दी से संस्कृत अनुवाद 500 उदाहरण
संस्कृत अनुवाद कैसे करें – संस्कृत अनुवाद की सरलतम विधि – sanskrit anuvad ke niyam-1