
UP Board Solution for Class 8 Sanskrit Chapter 9 bhavya bhagirathi भव्या भागीरथी
हिमाद्रेः सम्भूता विहरसि तदङ्के हिममये,
ततो भूमिं याता विचरसि सुहासा समतले।
पुनासि त्वं लोकान् प्रवहसि समुद्रं प्रति सदा,
अहो दिव्ये गङ्गे! भवतु सुखदं नस्तव जलम्।।1।।
न जाने किं पुण्यं फलितमधुना नो भगवति,
प्रियो देशो जातः तव जलकणैर्नष्टकलुषः ।
हरिद्वारं काशी तव तटमहत्त्वं कथयतः,
प्रयागस्तीर्थानां पतिरतुलनीयस्तव तटे ।।2।।
जनानां धात्री त्वं सुमधुर-फलान्नानि ददती,
विशालां सिञ्चन्ती मधुमयजलैर्भारतभुवम्।
अये शुभे गङ्गे विलसिततरङ्गे त्रिपथगे!
तवोत्सङ्गे धन्याः शिशव इव खेलन्ति मनुजाः ।। 311
पयस्ते कुल्याभिव्रजति बहु दूरं सुमधुरम्,
ततः सिक्तं क्षेत्र भवति हरितं चापि ललितम् ।
गभीरे ते नीरे तरणिषु सुखं यान्ति पथिकाः
वयं भूयो भूयो जगति तव कृत्यैरुपकृताः ।।4।।
अये पुण्ये गजगति जननं चेन्मम पुनः
भवेत् क्रीडाभूमिः पुनरपि शुभा भारतधरा ।
सदा सेवे नीर सुरनदि तवेदं सुखकरम्
न मेऽन्या स्वाद हा तव तटविहारे विहरतः ।15।।
भव्या भागीरथी कठिन शब्दों के अर्थ
हिमाद्रेः = हिमालय पर्वत से। सम्भूता = निकली हुई। सुहासा = सुन्दर हँसती हुई। पुनासि = पवित्र करती हो। धात्री = धारण करने वाली। त्रिपथगे = तीन मार्गों से जाने वाली (स्वर्गलोक, पृथ्वीलोक तथा पाताललोक में बहने वाली) गङ्गा। उत्सङ्गे = गोद में। कुल्याभिः = नहरों से। व्रजति = जाती है। तरणिषु = नौकाओं में। ईहा = इच्छा। यान्ति = जाते हैं। चेत् = यदि ।
भव्या भागीरथी पाठ के सभी प्रश्न और उत्तर
- एकपदेन उत्तरत –
(क) गङ्गा कुतः सम्भूता ?
(ख) तीर्थानां पतिः कः ?
(ग) गङ्गायाः पयः काभि: बहुदूरं व्रजति ?
(घ) गङ्गायाः गभीरे नीरे तरणिषु के सुखं यान्ति ?
(ङ) भागीरथी कान् पुनाति ?
- पूर्णवाक्येन उत्तरत –
(क) गङ्गातटे कानि प्रसिद्धानि नगराणि स्थितानि ?
(ख) गङ्गा-जलात् सिक्तं क्षेत्र कीदृशं भवति ?
(ग) गङ्गा कीदृशैः जलैः भारतभुवम् सिञ्चति ?
- संस्कृतभाषायाम् अनुवादं कुरुत –
(क) गंगा सभी नदियों में श्रेष्ठ है।
(ख) इसका जल शीतल एवं पवित्र है।
(ग) पर्यटक गंगा में नौका विहार करते हैं।
(घ) गंगा-तट पर बैठकर लोग तप करते हैं।
(ड) वाराणसी में गंगा का तट बहुत सुन्दर है